YOGA CHIKITSA

A Yoga Chikitsa az Ashtanga jóga rendszerének első sorozatát jelenti. Az Ashtanga egy jógarendszer, melyet Vamana Rishi tanított a Joga Korunta-ban. Ezt a szöveget az 1900-as évek elején Guru Raman Mohan Brahmachari átadta Sri T. Krishnamacharyanak, aki e tanításokat továbbadta Pattabhi Jois-nak.

A Yoga Chikitsa jelentése a fizikai test megtisztítása. A vezetett órán az alábbi ászanákat gyakoroljuk. A gyakorlás dinamikus, fejleszti az izomerőt, a hajlékonyságot.

Az Ashtanga jóga filozófiai hátterét Pātañjali Jóga Szútrái adják.

A Szútrák jelentésével havi Szatszang keretében ismerkedhetsz meg, időpontokat a Programok menűpontban találsz.

SAMĀDHI PĀDA

पतञ्जलियोगसूत्रम्
patañjali-yoga-sūtram
The Yoga Sūtras of Pātañjali

समाधिपाद
samādhi-pāda

अथ योगानुशासनम् ॥१॥
atha yoga-anuśāsanam ॥1॥

योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaś-citta-vr̥tti-nirodhaḥ ॥2॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
tadā draṣṭuḥ svarūpe-‘vasthānam ॥3॥

वृत्ति सारूप्यमितरत्र ॥४॥
vr̥tti sārūpyam-itaratra ॥4॥

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ॥5॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥
pramāṇa viparyaya vikalpa nidrā smr̥tayaḥ ॥6॥

प्रत्यक्षानुमानाअगमाः प्रमाणानि ॥७॥
pratyakṣa-anumāna-āgamāḥ pramāṇāni ॥7॥

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥
viparyayo mithyā-jñānam-atadrūpa pratiṣṭham ॥8॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ ॥9॥

अभावप्रत्ययाअलम्बना तमोवृत्तिर्निद्र ॥१०॥
abhāva-pratyaya-ālambanā tamo-vr̥ttir-nidra ॥10॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
anu-bhūta-viṣaya-asaṁpramoṣaḥ smr̥tiḥ ॥11॥

अभ्यासवैराग्याअभ्यां तन्निरोधः ॥१२॥
abhyāsa-vairāgya-ābhyāṁ tan-nirodhaḥ ॥12॥

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
tatra sthitau yatno-‘bhyāsaḥ ॥13॥

स तु दीर्घकाल नैरन्तर्य सत्काराअदराअसेवितो दृढभूमिः ॥१४॥
sa tu dīrghakāla nairantarya satkāra-ādara-āsevito dr̥ḍhabhūmiḥ ॥14॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥
dr̥ṣṭa-anuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjṇā vairāgyam ॥15॥

तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
tatparaṁ puruṣa-khyāteḥ guṇa-vaitr̥ṣṇyam ॥16॥

वितर्कविचाराअनन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
vitarka-vicāra-ānanda-asmitā-rupa-anugamāt-saṁprajñātaḥ ॥17॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-‘nyaḥ ॥18॥

भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
bhava-pratyayo videha-prakr̥ti-layānam ॥19॥

श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
śraddhā-vīrya-smr̥ti samādhi-prajñā-pūrvaka itareṣām ॥20॥

तीव्रसंवेगानामासन्नः ॥२१॥
tīvra-saṁvegānām-āsannaḥ ॥21॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
mr̥du-madhya-adhimātratvāt-tato’pi viśeṣaḥ ॥22॥

ईश्वरप्रणिधानाद्वा ॥२३॥
īśvara-praṇidhānād-vā ॥23॥

क्लेश कर्म विपाकाअशयैःअपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
kleśa karma vipāka-āśayaiḥ-aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ ॥24॥

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
tatra niratiśayaṁ sarvajña-bījam ॥25॥

स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
sa eṣa pūrveṣām-api-guruḥ kālena-anavacchedāt ॥26॥

तस्य वाचकः प्रणवः ॥२७॥
tasya vācakaḥ praṇavaḥ ॥27॥

तज्जपः तदर्थभावनम् ॥२८॥
taj-japaḥ tad-artha-bhāvanam ॥28॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
tataḥ pratyak-cetana-adhigamo-‘py-antarāya-abhavaś-ca ॥29॥

व्याधि स्त्यान संशय प्रमादाअलस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥
vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ ॥30॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥
duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ ॥31॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ ॥32॥

मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥
maitrī karuṇā mudito-pekṣāṇāṁ-sukha-duḥkha puṇya-apuṇya-viṣayāṇāṁ bhāvanātaḥ citta-prasādanam ॥33॥

प्रच्छर्दनविधारणाअभ्यां वा प्राणस्य ॥३४॥
pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya ॥34॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī ॥35॥

विशोका वा ज्योतिष्मती ॥३६॥
viśokā vā jyotiṣmatī ॥36॥

वीतराग विषयम् वा चित्तम् ॥३७॥
vītarāga viṣayam vā cittam ॥37॥

स्वप्ननिद्रा ज्ञानाअलम्बनम् वा ॥३८॥
svapna-nidrā jñāna-ālambanam vā ॥38॥

यथाअभिमतध्यानाद्वा ॥३९॥
yathā-abhimata-dhyānād-vā ॥39॥

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ ॥40॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ ॥41॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ॥42॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā ॥43॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥
etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā ॥44॥

सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
sūkṣma-viṣayatvam-ca-aliṇga paryavasānam ॥45॥

ता एव सबीजस्समाधिः ॥४६॥
tā eva sabījas-samādhiḥ ॥46॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ ॥47॥

ऋतंभरा तत्र प्रज्ञा ॥४८॥
r̥taṁbharā tatra prajñā ॥48॥

श्रुतानुमानप्रज्ञाअभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt ॥49॥

तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
tajjas-saṁskāro-‘nya-saṁskāra pratibandhī ॥50॥

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ ॥51॥

SĀDHANA PĀDA

साधनपाद
Sādhana-Pāda

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ ॥1॥

समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca ॥2॥

अविद्याअस्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ ॥3॥

अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām ॥4॥

अनित्याअशुचिदुःखानात्मसु नित्यशुचिसुखाअत्मख्यातिरविद्या ॥५॥
anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā ॥5॥

दृग्दर्शनशक्त्योरेकात्मतैवास्मिता ॥६॥
dr̥g-darśana-śaktyor-ekātmata-iva-asmitā ॥6॥

सुखानुशयी रागः ॥७॥
sukha-anuśayī rāgaḥ ॥7॥

दुःखानुशयी द्वेषः ॥८॥
duḥkha-anuśayī dveṣaḥ ॥8॥

स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
svarasvāhi viduṣo-‘pi samārūḍho-‘bhiniveśaḥ ॥9॥

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥१०॥
te pratiprasava-heyāḥ sūkṣmāḥ ॥10॥

ध्यान हेयाः तद्वृत्तयः ॥११॥
dhyāna heyāḥ tad-vr̥ttayaḥ ॥11॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ ॥12॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
sati mūle tad-vipāko jāty-āyur-bhogāḥ ॥13॥

ते ह्लाद परितापफलाः पुण्यापुण्यहेतुत्वात् ॥१४॥
te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt ॥14॥

परिणाम ताप संस्कार दुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥१५॥
pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ ॥15॥

हेयं दुःखमनागतम् ॥१६॥
heyaṁ duḥkham-anāgatam ॥16॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥१७॥
draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ ॥17॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियाअत्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam ॥18॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi ॥19॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२०॥
draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ ॥20॥

तदर्थ एव दृश्यस्याअत्मा ॥२१॥
tadartha eva dr̥śyasya-ātmā ॥21॥

कृतार्थं प्रतिनष्टंअप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt ॥22॥

स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ ॥23॥

तस्य हेतुरविद्या ॥२४॥
tasya hetur-avidyā ॥24॥

तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam ॥25॥

विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
viveka-khyātir-aviplavā hānopāyaḥ ॥26॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
tasya saptadhā prānta-bhūmiḥ prajña ॥27॥

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥२८॥
yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ ॥28॥

यम नियमाअसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥
yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni ॥29॥

अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ ॥30॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam ॥31॥

शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ ॥32॥

वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
vitarka-bādhane pratiprakṣa-bhāvanam ॥33॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहाअपूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam ॥34॥

अहिंसाप्रतिष्ठायं तत्सन्निधौ वैरत्याघः ॥३५॥
ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ ॥35॥

सत्यप्रतिष्थायं क्रियाफलाअश्रयत्वम् ॥३६॥
satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam ॥36॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam ॥37॥

ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ ॥38॥

अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ ॥39॥

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parairasaṁsargaḥ ॥40॥

सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयाअत्मदर्शन योग्यत्वानि च ॥४१॥
sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca ॥41॥

संतोषातनुत्तमस्सुखलाभः ॥४२॥
saṁtoṣāt-anuttamas-sukhalābhaḥ ॥42॥

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ ॥43॥

स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
svādhyāyād-iṣṭa-devatā saṁprayogaḥ ॥44॥

समाधि सिद्धिःईश्वरप्रणिधानात् ॥४५॥
samādhi siddhiḥ-īśvarapraṇidhānāt ॥45॥

स्थिरसुखमासनम् ॥४६॥
sthira-sukham-āsanam ॥46॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
prayatna-śaithilya-ananta-samāpatti-bhyām ॥47॥

ततो द्वङ्द्वानभिघातः ॥४८॥
tato dvaṅdva-an-abhighātaḥ ॥48॥

तस्मिन् सति श्वासप्रश्वास्योर्गतिविच्छेदः प्राणायामः ॥४९॥
tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ ॥49॥

बाह्याअभ्यन्तरस्थम्भ वृत्तिः देशकालसन्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥
bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ ॥50॥

बाह्याअभ्यन्तर विषयाक्षेपी चतुर्थः ॥५१॥
bāhya-ābhyantara viṣaya-akṣepī caturthaḥ ॥51॥

ततः क्षीयते प्रकाशाअवरणम् ॥५२॥
tataḥ kṣīyate prakāśa-āvaraṇam ॥52॥

धारणासु च योग्यता मनसः ॥५३॥
dhāraṇāsu ca yogyatā manasaḥ ॥53॥

स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकारैवेन्द्रियाणां प्रत्याहारः ॥५४॥
svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ ॥54॥

ततः परमावश्यता इन्द्रियाणाम् ॥५५॥
tataḥ paramā-vaśyatā indriyāṇām ॥55॥

VIBHŪTI PĀDA

विभूतिपाद
Vibhūti-Pāda

देशबन्धः चित्तस्य धारणा ॥१॥
deśa-bandhaḥ cittasya dhāraṇā ॥1॥

तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
tatra pratyaya-ikatānatā dhyānam ॥2॥

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥
tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ ॥3॥

त्रयमेकत्र संयमः ॥४॥
trayam-ekatra saṁyamaḥ ॥4॥

तज्जयात् प्रज्ञालोकः ॥५॥
tajjayāt prajñālokaḥ ॥5॥

तस्य भूमिषु विनियोगः ॥६॥
tasya bhūmiṣu viniyogaḥ ॥6॥

त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥
trayam-antarangaṁ pūrvebhyaḥ ॥7॥

तदपि बहिरङ्गं निर्बीजस्य ॥८॥
tadapi bahiraṅgaṁ nirbījasya ॥8॥

व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ ॥9॥

तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥
tasya praśānta-vāhitā saṁskārat ॥10॥

सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ॥11॥

ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ ॥12॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥
etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ ॥13॥

शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
śān-odita-avyapadeśya-dharmānupātī dharmī ॥14॥

क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
kramānyatvaṁ pariṇāmānyateve hetuḥ ॥15॥

परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
pariṇāmatraya-saṁyamāt-atītānāgata jñānam ॥16॥

शब्दार्थप्रत्ययामामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥
śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam ॥17॥

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam ॥18॥

प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
pratyayasya para-citta-jñānam ॥19॥

न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥
na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt ॥20॥

कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam ॥21॥

सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२२॥
sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā ॥22॥

मैत्र्यदिषु बलानि ॥२३॥
maitry-adiṣu balāni ॥23॥

बलेषु हस्तिबलादीनी ॥२४॥
baleṣu hastibalādīnī ॥24॥

प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२५॥
pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam ॥25॥

भुवज्ञानं सूर्येसंयमात् ॥२६॥
bhuva-jñānaṁ sūrye-saṁyamāt ॥26॥

चन्द्रे तारव्यूहज्ञानम् ॥२७॥
candre tāravyūha-jñānam ॥27॥

ध्रुवे तद्गतिज्ञानम् ॥२८॥
dhruve tadgati-jñānam ॥28॥

नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
nābhicakre kāyavyūha-jñānam ॥29॥

कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३०॥
kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ ॥30॥

कूर्मनाड्यां स्थैर्यम् ॥३१॥
kūrma-nāḍyāṁ sthairyam ॥31॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
mūrdha-jyotiṣi siddha-darśanam ॥32॥

प्रातिभाद्वा सर्वम् ॥३३॥
prātibhād-vā sarvam ॥33॥

ह्र्डये चित्तसंवित् ॥३४॥
hrḍaye citta-saṁvit ॥34॥

सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam ॥35॥

ततः प्रातिभस्रावाणवेदनाअदर्शाअस्वादवार्ता जायन्ते ॥३६॥
tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante ॥36॥

ते समाधवुपसर्गा[ः]व्युत्थाने सिद्धयः ॥३७॥
te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ ॥37॥

बद्न्हकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ ॥38॥

उदानजयाअत् जलपण्खकण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥३९॥
udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca ॥39॥

समानजयाज्ज्वलनम् ॥४०॥
samāna-jayāj-jvalanam ॥40॥

श्रोत्राअकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥
śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram ॥41॥

कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाअकाश गमनम् ॥४२॥
kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam ॥42॥

बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशाअवरणक्षयः ॥४३॥
bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ ॥43॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥
sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ ॥44॥

ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४५॥
tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca ॥45॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat ॥46॥

ग्रहणस्वरूपास्मिताअवयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४७॥
grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ ॥47॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca ॥48॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाअधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca ॥49॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam ॥50॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt ॥51॥

क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५२॥
kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam ॥52॥

जातिलक्षणदेशैः अन्यताअनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५३॥
jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ ॥53॥

तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५४॥
tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam ॥54॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥
sattva-puruṣayoḥ śuddhisāmye kaivalyam ॥55॥

KAIVALYA PĀDA

कैवल्यपाद
Kaivalya-Pāda

जन्मओषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥१॥
janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ ॥1॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥
jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt ॥2॥

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥
nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat ॥3॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥
nirmāṇa-cittāny-asmitā-mātrāt ॥4॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām ॥5॥

तत्र ध्यानजमनाशयम् ॥६॥
tatra dhyānajam-anāśayam ॥6॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥७॥
karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām ॥7॥

ततः तद्विपाकानुग्णानामेवाभिव्यक्तिः वासनानाम् ॥८॥
tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām ॥8॥

जाति देश काल व्यवहितानामप्यान्तर्यां स्मृतिसंस्कारयोः एकरूपत्वात् ॥९॥
jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt ॥9॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥
tāsām-anāditvaṁ cāśiṣo nityatvāt ॥10॥

हेतुफलाअश्रयाअलम्बनैःसंगृहीतत्वातेषामभावेतदभावः ॥११॥
hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ ॥11॥

अतीतानागतं स्वरूपतोऽस्तिअध्वभेदाद् धर्माणाम् ॥१२॥
atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām ॥12॥

ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥
te vyakta-sūkṣmāḥ guṇa-atmānaḥ ॥13॥

परिणामैकत्वात् वस्तुतत्त्वम् ॥१४॥
pariṇāma-ikatvāt vastu-tattvam ॥14॥

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ ॥15||

न चैकचित्ततन्त्रं चेद्वस्तु तदप्रमाणकं तदा किं स्यात् ॥१६॥
na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt ॥16॥

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातं ॥१७॥
tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ ॥17॥

सदाज्ञाताः चित्तव्र्त्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt ॥18॥

न तत्स्वाभासं दृश्यत्वात् ॥१९॥
na tat-svābhāsaṁ dr̥śyatvāt ॥19॥

एक समये चोभयानवधारणम् ॥२०॥
eka samaye c-obhaya-an-avadhāraṇam ॥20॥

चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसंकरश्च ॥२१॥
cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca ॥21॥

चितेरप्रतिसंक्रमायाः तदाकाराअपत्तौ स्वबुद्धि संवेदनम् ॥२२॥
citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam ॥22॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham ॥23॥

तदसङ्ख्येय वासनाभिः चित्रमपि परार्थम् संहत्यकारित्वात् ॥२४॥
tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt ॥24॥

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥२५॥
viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ ॥25॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥
tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam ॥26॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ ॥27॥

हानमेषां क्लेशवदुक्तम् ॥२८॥
hānam-eṣāṁ kleśavad-uktam ॥28॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥२९॥
prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ ॥29॥

ततः क्लेशकर्मनिवृत्तिः ॥३०॥
tataḥ kleśa-karma-nivr̥ttiḥ ॥30॥

तदा सर्वाअवरणमलापेतस्य ज्ञानस्याअनन्त्यात् ज्ञेयमल्पम् ॥३१॥
tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam ॥31॥

ततः कृतार्थानं परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥
tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām ॥32॥

क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥३३॥
kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ ॥33॥

पुरुषार्थशून्यानां गुणानांप्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥
puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti ॥34॥

Comments are closed.